महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

Formerly Maharshi Panini Sanskrit Vishwavidyalaya, A Public State University under Madhya Pradesh Act No. XV of 2008
Dewas Road, Ujjain, Madhya Pradesh (India) – 456010

VC’s Communique

vijayakumar
यावदस्ति त्रयी लोके चतुर्मुखमुखोद्भवा ।
तावदेषा देवभाषा, देवी स्थास्यति भूतले ।।

महाकविदण्डी काव्यादर्शे अवादीत् संस्कृतं नाम दैवीवागन्वाख्याता महर्षिभिः दिव्यतायुक्तेयं भाषा अत एव वैश्विकविविधसमास्यायाः परिहारः अनया निबद्धैः विषयैः जायते इति सर्वविदितं जगत्सु । चत्वारो वेदाः, षट्शास्त्राणि , अष्टादशपुराणानि, आयुर्वेदादयः याज्ञवल्क्यस्मृत्यादयः इति सर्वे जीवमात्रस्य कल्याणाय प्रयतन्ते । अस्माकं विश्वविद्यालयस्य आचार्याः विद्यार्थिनः ज्ञानेन विज्ञानेन च राष्ट्रस्य सन्निर्माणे मानवर्द्धने च आधारस्तम्भाः भवेयुरिति मे द्रढीयान् विश्वासः। आत्मनिर्भरभारतस्य परिकल्पना यद्यपि संस्कृतविद्यायां भूयो भूयो विद्यते तथापि नवशिक्षानीतिरीत्या नूनं हि अध्येतारः सर्वाङ्गीणविकासयुजः भवेयुरिति कामायमानः। समेषां कल्याणमनेन मन्त्रेण आमन्त्रये – सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्ति मा कश्चिद्दुःखभाग्भवेद् ।।

सर्वजनाय संस्कृतम् भविष्याय संस्कृतम्

Prof. Vijayakumar C.G.
Vice Chancellor