महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

A Public State University under Madhya Pradesh Act No. XV of 2008
Accredited with Grade "A" by NAAC
Dewas Road, Ujjain, Madhya Pradesh (Bharat) – 456010
Accredited with Grade

कर्मचारी कॉर्नर

University has RTI Cell to help the Public Information Officer and First Appellate Authority and to expedite the process of adhering to the provisions of RTI Act when RTI Application is received, and to maintain and update records as required by RTI Act 2005. Correspondence with Government regarding RTI.

Content Awaited.

Grievance Redressal Committee

A Centralized Confidential Students Grievance Redressal Committee has been reconstituted on 11.11.2017 to redress the grievances and complaints of the students.

Objectives of Grievance Redressal Committee:

  • To uphold the dignity of the College by ensuring strife free atmosphere in the College through promotion of cordial Student-Student relationship and Student-teacher relationship etc

. • To provide responsive, accountable and easily accessible machinery for settlement of grievances and to take measures in the college undertakings to ensure expeditious settlement of grievances of Students in order to maintain a harmonious educational atmosphere in the institute.

  • It is to deal with the complex situations in a tactful manner to lessen the condition felt to be oppressive or dissatisfied.
  • Encouraging the Students to express their grievances / problems freely and frankly, without any fear of being victimized.
  • Advising Students of the College to respect the right and dignity of one another and show utmost restraint and patience whenever any occasion of rift arises.
  • Advising all the Students to refrain from inciting Students against other Students, teachers and College administration.
  • Advising all staffs to be affectionate to the Students and not behave in a vindictive manner towards any of them for any reason.
  • To support, those students who have been deprived of the services offered by the College, for which he/she is entitled.
  • To make officials of the College responsive, accountable and courteous in dealing with the students.
  • To ensure effective solution to the student’s grievances with an impartial and fair approach.

 

Download File | PDF | 1.13 MB

 

 2022-23

Alumni 

परिचयः [INTRODUCTION]

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य पूर्वच्छात्राणामयं संघः विगतपञ्चाशत् वर्षेषु अधीतानाम् अधिगतानां छात्राणां समवायार्थं समागमार्थं सहयोग-संयोग-समायोजनार्थं निर्मितः कश्चन प्रयासो वर्तते। प्रयासस्यास्य विश्वासो वर्तते यत् विश्वविद्यालयस्य पूर्वच्छात्राणाम् अयं संघः विश्वविद्यालयस्य भाविपरिकल्पनाभिकल्पनार्थं स्वदायित्वं निर्वक्ष्यति। वयं जानीमः अस्माकं विश्वविद्यालयस्य अध्ययनाध्यापनपरम्पराः, सततविकासपरम्पराश्च। इयम् उपहुतिरिव कथमयं विश्वविद्यालयः स्वीयभविष्यपथम् अनुगच्छेत्। एतदर्थम् अनुभवानां स्थानम् अद्वितीयमिति धिया पूर्वच्छात्राणाम् अयं संघः अभिकल्पितः संस्थापितश्च। नूनम् अस्माकं पूर्वच्छात्राणाम् उपयोग्यनुभवानां कश्चन लाभः विश्वविद्यालयस्य प्रगताभ्युदयार्थम् अपेक्ष्यते एव। यथाशक्यम् अस्माकं पूर्वच्छात्राणां समग्रप्रयासाः अस्माकं विश्वविद्यालयस्य गतिविधीनां सामाजिकस्वीकृतीनां प्रचारप्रसारप्रवृत्तीनां च दृष्ट्या विद्यन्ते एव। गौरवानुभूताः वयं समवेतस्वरेण विश्वविद्यालयेन सम्बद्धानां पूर्वच्छात्राणां दृढसम्बन्धानां विकासाय स्वदायित्वानि निर्वक्ष्यामः। वर्तमानच्छात्राणां मार्गदर्शनमपि अस्माकं कर्तव्यमिति धिया पूर्वच्छात्राणां अयं संघः संस्थापितः। उत्कृष्टसंस्कृतशिक्षायै संस्कृतभाषाप्रचारप्रसाराय च निरन्तरम् उत्तमोत्तमोपायानाम् अन्वेषणम् अस्माकं दायित्वम् । अनेन प्रक्रमेणैव संघोऽयं साफल्यमवाप्स्यति। विश्वविद्यालयेनानेन सम्बद्धतायाः काचित् भावनैव विशिष्टा वर्तते। पारस्परिकसम्बन्धैः समर्थनसहयोगैश्च वयं विश्वविद्यालयस्य नवोत्थानार्थं प्रयतिष्यामहे – इयमेव संघस्यास्य अन्तर्दृष्टिः, इदमेव विशिष्टं लक्ष्यम्।

संघस्य कार्यकारिणी समितिः

अस्य संघस्य मध्यप्रदेशशासनस्य अधिनियमेन (1973) पञ्जीकरणं जातम् (प.क्र. 01/01/01/39507/23)। पञ्जीकरणस्य अनन्तरं मध्यप्रदेशशासननियमानुसारेण कार्यकारिणी समितिः पुनः संरचिता। एतदर्थम् अस्य संघस्य संरचिता नूतना कार्यकारिणी समितिः विश्वविद्यालयप्रशासनस्य मान्यताप्राप्ता वर्तते (पत्राङ्कः File No. CSU/Exam/Alumni/2022-23/1005, दिनाङ्कः 13.03.2023)।

कार्यकारिणी समितिः

  • अध्यक्ष           –     डॉ. श्रेयस कोरान्ने

    उपाध्यक्ष         –     डॉ. सुभाषचन्द्र जोशी

    सचिव             –     श्री शैलेन्द्र वर्मा

    सहसचिव         –     सुश्री राजकुमारी जैसवार

    कोषाध्यक्ष       –     श्री पी.एन. उपाध्याय

    सदस्य            –     श्री महेशचन्द्र शर्मा

    सदस्य            –     श्री रमेश शुक्ल

    सदस्य            –     डॉ. रमेश शुक्ल

    सदस्य            -     डॉ. हरिप्रिया शुक्ला

    सदस्य            -     श्री राहुल शर्मा

  • अस्मिन् संघे परिसरीय-पूर्वच्छात्रसंघानां सचिवाः पदेन सदस्यत्वम् अङ्गीकरिष्यन्ति।

सदस्यतायै पञ्जीयनम् [REGISTRATION FOR MEMBERSHIP]

प्रारम्भिकसदस्यतायाः शुल्कं शतरुप्यकाणि इति निर्धारतमस्ति। पूर्वच्छात्रकोषविकासस्य दृष्ट्या अधिकार्थिकसहयोगोऽपि अनुरुन्ध्यते।

सदस्यता-सहयोगराशिसमर्पणार्थम् अधोलिखितविवरणं संसूच्यते-

 

 Bank Account No.    911010210000081
 Account Holder Name    पाणिनि पूर्व छात्र परिषद्
 IFSC Code    BKID0009110
 Bank Name    BANK OF INDIA
 Branch Address    VEDANAGAR

 

कृपया कृतार्थिकसहयोगः अनेन ईमेलमाध्यमेन सूचनीयः।

Email: 

 Encousures :

सोसायटी के उप-विधियां

Cyber Treasury